मुच् धातुरूपाणि - मुचँ प्रमोचने मोदने च प्रमोचनमोदनयोः - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चक्राते / मोचयांचक्राते / मोचयाम्बभूवतुः / मोचयांबभूवतुः / मोचयामासतुः
मोचयाञ्चक्रिरे / मोचयांचक्रिरे / मोचयाम्बभूवुः / मोचयांबभूवुः / मोचयामासुः
मध्यम
मोचयाञ्चकृषे / मोचयांचकृषे / मोचयाम्बभूविथ / मोचयांबभूविथ / मोचयामासिथ
मोचयाञ्चक्राथे / मोचयांचक्राथे / मोचयाम्बभूवथुः / मोचयांबभूवथुः / मोचयामासथुः
मोचयाञ्चकृढ्वे / मोचयांचकृढ्वे / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
उत्तम
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चकृवहे / मोचयांचकृवहे / मोचयाम्बभूविव / मोचयांबभूविव / मोचयामासिव
मोचयाञ्चकृमहे / मोचयांचकृमहे / मोचयाम्बभूविम / मोचयांबभूविम / मोचयामासिम