मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मुङ्ख्यात् / मुङ्ख्याद्
मुङ्ख्यास्ताम्
मुङ्ख्यासुः
मध्यम
मुङ्ख्याः
मुङ्ख्यास्तम्
मुङ्ख्यास्त
उत्तम
मुङ्ख्यासम्
मुङ्ख्यास्व
मुङ्ख्यास्म