मि धातुरूपाणि - डुमिञ् प्रक्षेपने - स्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मायिषीष्ट / मासीष्ट
मायिषीयास्ताम् / मासीयास्ताम्
मायिषीरन् / मासीरन्
मध्यम
मायिषीष्ठाः / मासीष्ठाः
मायिषीयास्थाम् / मासीयास्थाम्
मायिषीढ्वम् / मायिषीध्वम् / मासीध्वम्
उत्तम
मायिषीय / मासीय
मायिषीवहि / मासीवहि
मायिषीमहि / मासीमहि