मिन्द् धातुरूपाणि - मिदिँ स्नेहने - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिन्दयाञ्चक्रे / मिन्दयांचक्रे / मिन्दयाम्बभूवे / मिन्दयांबभूवे / मिन्दयामाहे / मिमिन्दे
मिन्दयाञ्चक्राते / मिन्दयांचक्राते / मिन्दयाम्बभूवाते / मिन्दयांबभूवाते / मिन्दयामासाते / मिमिन्दाते
मिन्दयाञ्चक्रिरे / मिन्दयांचक्रिरे / मिन्दयाम्बभूविरे / मिन्दयांबभूविरे / मिन्दयामासिरे / मिमिन्दिरे
मध्यम
मिन्दयाञ्चकृषे / मिन्दयांचकृषे / मिन्दयाम्बभूविषे / मिन्दयांबभूविषे / मिन्दयामासिषे / मिमिन्दिषे
मिन्दयाञ्चक्राथे / मिन्दयांचक्राथे / मिन्दयाम्बभूवाथे / मिन्दयांबभूवाथे / मिन्दयामासाथे / मिमिन्दाथे
मिन्दयाञ्चकृढ्वे / मिन्दयांचकृढ्वे / मिन्दयाम्बभूविध्वे / मिन्दयांबभूविध्वे / मिन्दयाम्बभूविढ्वे / मिन्दयांबभूविढ्वे / मिन्दयामासिध्वे / मिमिन्दिध्वे
उत्तम
मिन्दयाञ्चक्रे / मिन्दयांचक्रे / मिन्दयाम्बभूवे / मिन्दयांबभूवे / मिन्दयामाहे / मिमिन्दे
मिन्दयाञ्चकृवहे / मिन्दयांचकृवहे / मिन्दयाम्बभूविवहे / मिन्दयांबभूविवहे / मिन्दयामासिवहे / मिमिन्दिवहे
मिन्दयाञ्चकृमहे / मिन्दयांचकृमहे / मिन्दयाम्बभूविमहे / मिन्दयांबभूविमहे / मिन्दयामासिमहे / मिमिन्दिमहे