मिन्द् धातुरूपाणि - मिदिँ स्नेहने - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिन्दिषीष्ट / मिन्दयिषीष्ट
मिन्दिषीयास्ताम् / मिन्दयिषीयास्ताम्
मिन्दिषीरन् / मिन्दयिषीरन्
मध्यम
मिन्दिषीष्ठाः / मिन्दयिषीष्ठाः
मिन्दिषीयास्थाम् / मिन्दयिषीयास्थाम्
मिन्दिषीध्वम् / मिन्दयिषीढ्वम् / मिन्दयिषीध्वम्
उत्तम
मिन्दिषीय / मिन्दयिषीय
मिन्दिषीवहि / मिन्दयिषीवहि
मिन्दिषीमहि / मिन्दयिषीमहि