मिन्द् धातुरूपाणि - मिदिँ स्नेहने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्दयति / मिन्दति
मिन्दयतः / मिन्दतः
मिन्दयन्ति / मिन्दन्ति
मध्यम
मिन्दयसि / मिन्दसि
मिन्दयथः / मिन्दथः
मिन्दयथ / मिन्दथ
उत्तम
मिन्दयामि / मिन्दामि
मिन्दयावः / मिन्दावः
मिन्दयामः / मिन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्दयाञ्चकार / मिन्दयांचकार / मिन्दयाम्बभूव / मिन्दयांबभूव / मिन्दयामास / मिमिन्द
मिन्दयाञ्चक्रतुः / मिन्दयांचक्रतुः / मिन्दयाम्बभूवतुः / मिन्दयांबभूवतुः / मिन्दयामासतुः / मिमिन्दतुः
मिन्दयाञ्चक्रुः / मिन्दयांचक्रुः / मिन्दयाम्बभूवुः / मिन्दयांबभूवुः / मिन्दयामासुः / मिमिन्दुः
मध्यम
मिन्दयाञ्चकर्थ / मिन्दयांचकर्थ / मिन्दयाम्बभूविथ / मिन्दयांबभूविथ / मिन्दयामासिथ / मिमिन्दिथ
मिन्दयाञ्चक्रथुः / मिन्दयांचक्रथुः / मिन्दयाम्बभूवथुः / मिन्दयांबभूवथुः / मिन्दयामासथुः / मिमिन्दथुः
मिन्दयाञ्चक्र / मिन्दयांचक्र / मिन्दयाम्बभूव / मिन्दयांबभूव / मिन्दयामास / मिमिन्द
उत्तम
मिन्दयाञ्चकर / मिन्दयांचकर / मिन्दयाञ्चकार / मिन्दयांचकार / मिन्दयाम्बभूव / मिन्दयांबभूव / मिन्दयामास / मिमिन्द
मिन्दयाञ्चकृव / मिन्दयांचकृव / मिन्दयाम्बभूविव / मिन्दयांबभूविव / मिन्दयामासिव / मिमिन्दिव
मिन्दयाञ्चकृम / मिन्दयांचकृम / मिन्दयाम्बभूविम / मिन्दयांबभूविम / मिन्दयामासिम / मिमिन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्दयिता / मिन्दिता
मिन्दयितारौ / मिन्दितारौ
मिन्दयितारः / मिन्दितारः
मध्यम
मिन्दयितासि / मिन्दितासि
मिन्दयितास्थः / मिन्दितास्थः
मिन्दयितास्थ / मिन्दितास्थ
उत्तम
मिन्दयितास्मि / मिन्दितास्मि
मिन्दयितास्वः / मिन्दितास्वः
मिन्दयितास्मः / मिन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्दयिष्यति / मिन्दिष्यति
मिन्दयिष्यतः / मिन्दिष्यतः
मिन्दयिष्यन्ति / मिन्दिष्यन्ति
मध्यम
मिन्दयिष्यसि / मिन्दिष्यसि
मिन्दयिष्यथः / मिन्दिष्यथः
मिन्दयिष्यथ / मिन्दिष्यथ
उत्तम
मिन्दयिष्यामि / मिन्दिष्यामि
मिन्दयिष्यावः / मिन्दिष्यावः
मिन्दयिष्यामः / मिन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्दयतात् / मिन्दयताद् / मिन्दयतु / मिन्दतात् / मिन्दताद् / मिन्दतु
मिन्दयताम् / मिन्दताम्
मिन्दयन्तु / मिन्दन्तु
मध्यम
मिन्दयतात् / मिन्दयताद् / मिन्दय / मिन्दतात् / मिन्दताद् / मिन्द
मिन्दयतम् / मिन्दतम्
मिन्दयत / मिन्दत
उत्तम
मिन्दयानि / मिन्दानि
मिन्दयाव / मिन्दाव
मिन्दयाम / मिन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिन्दयत् / अमिन्दयद् / अमिन्दत् / अमिन्दद्
अमिन्दयताम् / अमिन्दताम्
अमिन्दयन् / अमिन्दन्
मध्यम
अमिन्दयः / अमिन्दः
अमिन्दयतम् / अमिन्दतम्
अमिन्दयत / अमिन्दत
उत्तम
अमिन्दयम् / अमिन्दम्
अमिन्दयाव / अमिन्दाव
अमिन्दयाम / अमिन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्दयेत् / मिन्दयेद् / मिन्देत् / मिन्देद्
मिन्दयेताम् / मिन्देताम्
मिन्दयेयुः / मिन्देयुः
मध्यम
मिन्दयेः / मिन्देः
मिन्दयेतम् / मिन्देतम्
मिन्दयेत / मिन्देत
उत्तम
मिन्दयेयम् / मिन्देयम्
मिन्दयेव / मिन्देव
मिन्दयेम / मिन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्द्यात् / मिन्द्याद्
मिन्द्यास्ताम्
मिन्द्यासुः
मध्यम
मिन्द्याः
मिन्द्यास्तम्
मिन्द्यास्त
उत्तम
मिन्द्यासम्
मिन्द्यास्व
मिन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमिन्दत् / अमिमिन्दद् / अमिन्दीत् / अमिन्दीद्
अमिमिन्दताम् / अमिन्दिष्टाम्
अमिमिन्दन् / अमिन्दिषुः
मध्यम
अमिमिन्दः / अमिन्दीः
अमिमिन्दतम् / अमिन्दिष्टम्
अमिमिन्दत / अमिन्दिष्ट
उत्तम
अमिमिन्दम् / अमिन्दिषम्
अमिमिन्दाव / अमिन्दिष्व
अमिमिन्दाम / अमिन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिन्दयिष्यत् / अमिन्दयिष्यद् / अमिन्दिष्यत् / अमिन्दिष्यद्
अमिन्दयिष्यताम् / अमिन्दिष्यताम्
अमिन्दयिष्यन् / अमिन्दिष्यन्
मध्यम
अमिन्दयिष्यः / अमिन्दिष्यः
अमिन्दयिष्यतम् / अमिन्दिष्यतम्
अमिन्दयिष्यत / अमिन्दिष्यत
उत्तम
अमिन्दयिष्यम् / अमिन्दिष्यम्
अमिन्दयिष्याव / अमिन्दिष्याव
अमिन्दयिष्याम / अमिन्दिष्याम