मिन्द् धातुरूपाणि - मिदिँ स्नेहने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्दयते / मिन्दते
मिन्दयेते / मिन्देते
मिन्दयन्ते / मिन्दन्ते
मध्यम
मिन्दयसे / मिन्दसे
मिन्दयेथे / मिन्देथे
मिन्दयध्वे / मिन्दध्वे
उत्तम
मिन्दये / मिन्दे
मिन्दयावहे / मिन्दावहे
मिन्दयामहे / मिन्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्दयाञ्चक्रे / मिन्दयांचक्रे / मिन्दयाम्बभूव / मिन्दयांबभूव / मिन्दयामास / मिमिन्दे
मिन्दयाञ्चक्राते / मिन्दयांचक्राते / मिन्दयाम्बभूवतुः / मिन्दयांबभूवतुः / मिन्दयामासतुः / मिमिन्दाते
मिन्दयाञ्चक्रिरे / मिन्दयांचक्रिरे / मिन्दयाम्बभूवुः / मिन्दयांबभूवुः / मिन्दयामासुः / मिमिन्दिरे
मध्यम
मिन्दयाञ्चकृषे / मिन्दयांचकृषे / मिन्दयाम्बभूविथ / मिन्दयांबभूविथ / मिन्दयामासिथ / मिमिन्दिषे
मिन्दयाञ्चक्राथे / मिन्दयांचक्राथे / मिन्दयाम्बभूवथुः / मिन्दयांबभूवथुः / मिन्दयामासथुः / मिमिन्दाथे
मिन्दयाञ्चकृढ्वे / मिन्दयांचकृढ्वे / मिन्दयाम्बभूव / मिन्दयांबभूव / मिन्दयामास / मिमिन्दिध्वे
उत्तम
मिन्दयाञ्चक्रे / मिन्दयांचक्रे / मिन्दयाम्बभूव / मिन्दयांबभूव / मिन्दयामास / मिमिन्दे
मिन्दयाञ्चकृवहे / मिन्दयांचकृवहे / मिन्दयाम्बभूविव / मिन्दयांबभूविव / मिन्दयामासिव / मिमिन्दिवहे
मिन्दयाञ्चकृमहे / मिन्दयांचकृमहे / मिन्दयाम्बभूविम / मिन्दयांबभूविम / मिन्दयामासिम / मिमिन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्दयिता / मिन्दिता
मिन्दयितारौ / मिन्दितारौ
मिन्दयितारः / मिन्दितारः
मध्यम
मिन्दयितासे / मिन्दितासे
मिन्दयितासाथे / मिन्दितासाथे
मिन्दयिताध्वे / मिन्दिताध्वे
उत्तम
मिन्दयिताहे / मिन्दिताहे
मिन्दयितास्वहे / मिन्दितास्वहे
मिन्दयितास्महे / मिन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्दयिष्यते / मिन्दिष्यते
मिन्दयिष्येते / मिन्दिष्येते
मिन्दयिष्यन्ते / मिन्दिष्यन्ते
मध्यम
मिन्दयिष्यसे / मिन्दिष्यसे
मिन्दयिष्येथे / मिन्दिष्येथे
मिन्दयिष्यध्वे / मिन्दिष्यध्वे
उत्तम
मिन्दयिष्ये / मिन्दिष्ये
मिन्दयिष्यावहे / मिन्दिष्यावहे
मिन्दयिष्यामहे / मिन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्दयताम् / मिन्दताम्
मिन्दयेताम् / मिन्देताम्
मिन्दयन्ताम् / मिन्दन्ताम्
मध्यम
मिन्दयस्व / मिन्दस्व
मिन्दयेथाम् / मिन्देथाम्
मिन्दयध्वम् / मिन्दध्वम्
उत्तम
मिन्दयै / मिन्दै
मिन्दयावहै / मिन्दावहै
मिन्दयामहै / मिन्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिन्दयत / अमिन्दत
अमिन्दयेताम् / अमिन्देताम्
अमिन्दयन्त / अमिन्दन्त
मध्यम
अमिन्दयथाः / अमिन्दथाः
अमिन्दयेथाम् / अमिन्देथाम्
अमिन्दयध्वम् / अमिन्दध्वम्
उत्तम
अमिन्दये / अमिन्दे
अमिन्दयावहि / अमिन्दावहि
अमिन्दयामहि / अमिन्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्दयेत / मिन्देत
मिन्दयेयाताम् / मिन्देयाताम्
मिन्दयेरन् / मिन्देरन्
मध्यम
मिन्दयेथाः / मिन्देथाः
मिन्दयेयाथाम् / मिन्देयाथाम्
मिन्दयेध्वम् / मिन्देध्वम्
उत्तम
मिन्दयेय / मिन्देय
मिन्दयेवहि / मिन्देवहि
मिन्दयेमहि / मिन्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्दयिषीष्ट / मिन्दिषीष्ट
मिन्दयिषीयास्ताम् / मिन्दिषीयास्ताम्
मिन्दयिषीरन् / मिन्दिषीरन्
मध्यम
मिन्दयिषीष्ठाः / मिन्दिषीष्ठाः
मिन्दयिषीयास्थाम् / मिन्दिषीयास्थाम्
मिन्दयिषीढ्वम् / मिन्दयिषीध्वम् / मिन्दिषीध्वम्
उत्तम
मिन्दयिषीय / मिन्दिषीय
मिन्दयिषीवहि / मिन्दिषीवहि
मिन्दयिषीमहि / मिन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमिन्दत / अमिन्दिष्ट
अमिमिन्देताम् / अमिन्दिषाताम्
अमिमिन्दन्त / अमिन्दिषत
मध्यम
अमिमिन्दथाः / अमिन्दिष्ठाः
अमिमिन्देथाम् / अमिन्दिषाथाम्
अमिमिन्दध्वम् / अमिन्दिढ्वम्
उत्तम
अमिमिन्दे / अमिन्दिषि
अमिमिन्दावहि / अमिन्दिष्वहि
अमिमिन्दामहि / अमिन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिन्दयिष्यत / अमिन्दिष्यत
अमिन्दयिष्येताम् / अमिन्दिष्येताम्
अमिन्दयिष्यन्त / अमिन्दिष्यन्त
मध्यम
अमिन्दयिष्यथाः / अमिन्दिष्यथाः
अमिन्दयिष्येथाम् / अमिन्दिष्येथाम्
अमिन्दयिष्यध्वम् / अमिन्दिष्यध्वम्
उत्तम
अमिन्दयिष्ये / अमिन्दिष्ये
अमिन्दयिष्यावहि / अमिन्दिष्यावहि
अमिन्दयिष्यामहि / अमिन्दिष्यामहि