मिन्द् धातुरूपाणि - मिदिँ स्नेहने - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमिन्दयिष्यत / अमिन्दिष्यत
अमिन्दयिष्येताम् / अमिन्दिष्येताम्
अमिन्दयिष्यन्त / अमिन्दिष्यन्त
मध्यम
अमिन्दयिष्यथाः / अमिन्दिष्यथाः
अमिन्दयिष्येथाम् / अमिन्दिष्येथाम्
अमिन्दयिष्यध्वम् / अमिन्दिष्यध्वम्
उत्तम
अमिन्दयिष्ये / अमिन्दिष्ये
अमिन्दयिष्यावहि / अमिन्दिष्यावहि
अमिन्दयिष्यामहि / अमिन्दिष्यामहि