मिन्द् धातुरूपाणि - मिदिँ स्नेहने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिन्दयिता / मिन्दिता
मिन्दयितारौ / मिन्दितारौ
मिन्दयितारः / मिन्दितारः
मध्यम
मिन्दयितासि / मिन्दितासि
मिन्दयितास्थः / मिन्दितास्थः
मिन्दयितास्थ / मिन्दितास्थ
उत्तम
मिन्दयितास्मि / मिन्दितास्मि
मिन्दयितास्वः / मिन्दितास्वः
मिन्दयितास्मः / मिन्दितास्मः