मिन्द् धातुरूपाणि - मिदिँ स्नेहने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिन्दयाञ्चकार / मिन्दयांचकार / मिन्दयाम्बभूव / मिन्दयांबभूव / मिन्दयामास / मिमिन्द
मिन्दयाञ्चक्रतुः / मिन्दयांचक्रतुः / मिन्दयाम्बभूवतुः / मिन्दयांबभूवतुः / मिन्दयामासतुः / मिमिन्दतुः
मिन्दयाञ्चक्रुः / मिन्दयांचक्रुः / मिन्दयाम्बभूवुः / मिन्दयांबभूवुः / मिन्दयामासुः / मिमिन्दुः
मध्यम
मिन्दयाञ्चकर्थ / मिन्दयांचकर्थ / मिन्दयाम्बभूविथ / मिन्दयांबभूविथ / मिन्दयामासिथ / मिमिन्दिथ
मिन्दयाञ्चक्रथुः / मिन्दयांचक्रथुः / मिन्दयाम्बभूवथुः / मिन्दयांबभूवथुः / मिन्दयामासथुः / मिमिन्दथुः
मिन्दयाञ्चक्र / मिन्दयांचक्र / मिन्दयाम्बभूव / मिन्दयांबभूव / मिन्दयामास / मिमिन्द
उत्तम
मिन्दयाञ्चकर / मिन्दयांचकर / मिन्दयाञ्चकार / मिन्दयांचकार / मिन्दयाम्बभूव / मिन्दयांबभूव / मिन्दयामास / मिमिन्द
मिन्दयाञ्चकृव / मिन्दयांचकृव / मिन्दयाम्बभूविव / मिन्दयांबभूविव / मिन्दयामासिव / मिमिन्दिव
मिन्दयाञ्चकृम / मिन्दयांचकृम / मिन्दयाम्बभूविम / मिन्दयांबभूविम / मिन्दयामासिम / मिमिन्दिम