मिन्द् धातुरूपाणि - मिदिँ स्नेहने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिन्दयाञ्चक्रे / मिन्दयांचक्रे / मिन्दयाम्बभूव / मिन्दयांबभूव / मिन्दयामास / मिमिन्दे
मिन्दयाञ्चक्राते / मिन्दयांचक्राते / मिन्दयाम्बभूवतुः / मिन्दयांबभूवतुः / मिन्दयामासतुः / मिमिन्दाते
मिन्दयाञ्चक्रिरे / मिन्दयांचक्रिरे / मिन्दयाम्बभूवुः / मिन्दयांबभूवुः / मिन्दयामासुः / मिमिन्दिरे
मध्यम
मिन्दयाञ्चकृषे / मिन्दयांचकृषे / मिन्दयाम्बभूविथ / मिन्दयांबभूविथ / मिन्दयामासिथ / मिमिन्दिषे
मिन्दयाञ्चक्राथे / मिन्दयांचक्राथे / मिन्दयाम्बभूवथुः / मिन्दयांबभूवथुः / मिन्दयामासथुः / मिमिन्दाथे
मिन्दयाञ्चकृढ्वे / मिन्दयांचकृढ्वे / मिन्दयाम्बभूव / मिन्दयांबभूव / मिन्दयामास / मिमिन्दिध्वे
उत्तम
मिन्दयाञ्चक्रे / मिन्दयांचक्रे / मिन्दयाम्बभूव / मिन्दयांबभूव / मिन्दयामास / मिमिन्दे
मिन्दयाञ्चकृवहे / मिन्दयांचकृवहे / मिन्दयाम्बभूविव / मिन्दयांबभूविव / मिन्दयामासिव / मिमिन्दिवहे
मिन्दयाञ्चकृमहे / मिन्दयांचकृमहे / मिन्दयाम्बभूविम / मिन्दयांबभूविम / मिन्दयामासिम / मिमिन्दिमहे