मिन्द् धातुरूपाणि - मिदिँ स्नेहने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिन्दयिषीष्ट / मिन्दिषीष्ट
मिन्दयिषीयास्ताम् / मिन्दिषीयास्ताम्
मिन्दयिषीरन् / मिन्दिषीरन्
मध्यम
मिन्दयिषीष्ठाः / मिन्दिषीष्ठाः
मिन्दयिषीयास्थाम् / मिन्दिषीयास्थाम्
मिन्दयिषीढ्वम् / मिन्दयिषीध्वम् / मिन्दिषीध्वम्
उत्तम
मिन्दयिषीय / मिन्दिषीय
मिन्दयिषीवहि / मिन्दिषीवहि
मिन्दयिषीमहि / मिन्दिषीमहि