मिद् धातुरूपाणि - मिदँ स्नेहने इत्येके - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मेदयाञ्चक्रे / मेदयांचक्रे / मेदयाम्बभूवे / मेदयांबभूवे / मेदयामाहे
मेदयाञ्चक्राते / मेदयांचक्राते / मेदयाम्बभूवाते / मेदयांबभूवाते / मेदयामासाते
मेदयाञ्चक्रिरे / मेदयांचक्रिरे / मेदयाम्बभूविरे / मेदयांबभूविरे / मेदयामासिरे
मध्यम
मेदयाञ्चकृषे / मेदयांचकृषे / मेदयाम्बभूविषे / मेदयांबभूविषे / मेदयामासिषे
मेदयाञ्चक्राथे / मेदयांचक्राथे / मेदयाम्बभूवाथे / मेदयांबभूवाथे / मेदयामासाथे
मेदयाञ्चकृढ्वे / मेदयांचकृढ्वे / मेदयाम्बभूविध्वे / मेदयांबभूविध्वे / मेदयाम्बभूविढ्वे / मेदयांबभूविढ्वे / मेदयामासिध्वे
उत्तम
मेदयाञ्चक्रे / मेदयांचक्रे / मेदयाम्बभूवे / मेदयांबभूवे / मेदयामाहे
मेदयाञ्चकृवहे / मेदयांचकृवहे / मेदयाम्बभूविवहे / मेदयांबभूविवहे / मेदयामासिवहे
मेदयाञ्चकृमहे / मेदयांचकृमहे / मेदयाम्बभूविमहे / मेदयांबभूविमहे / मेदयामासिमहे