मिद् धातुरूपाणि - मिदँ स्नेहने इत्येके - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मेदयाञ्चकार / मेदयांचकार / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चक्रतुः / मेदयांचक्रतुः / मेदयाम्बभूवतुः / मेदयांबभूवतुः / मेदयामासतुः
मेदयाञ्चक्रुः / मेदयांचक्रुः / मेदयाम्बभूवुः / मेदयांबभूवुः / मेदयामासुः
मध्यम
मेदयाञ्चकर्थ / मेदयांचकर्थ / मेदयाम्बभूविथ / मेदयांबभूविथ / मेदयामासिथ
मेदयाञ्चक्रथुः / मेदयांचक्रथुः / मेदयाम्बभूवथुः / मेदयांबभूवथुः / मेदयामासथुः
मेदयाञ्चक्र / मेदयांचक्र / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
उत्तम
मेदयाञ्चकर / मेदयांचकर / मेदयाञ्चकार / मेदयांचकार / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चकृव / मेदयांचकृव / मेदयाम्बभूविव / मेदयांबभूविव / मेदयामासिव
मेदयाञ्चकृम / मेदयांचकृम / मेदयाम्बभूविम / मेदयांबभूविम / मेदयामासिम