मिद् धातुरूपाणि - मिदँ स्नेहने इत्येके - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मेदयाञ्चक्रे / मेदयांचक्रे / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चक्राते / मेदयांचक्राते / मेदयाम्बभूवतुः / मेदयांबभूवतुः / मेदयामासतुः
मेदयाञ्चक्रिरे / मेदयांचक्रिरे / मेदयाम्बभूवुः / मेदयांबभूवुः / मेदयामासुः
मध्यम
मेदयाञ्चकृषे / मेदयांचकृषे / मेदयाम्बभूविथ / मेदयांबभूविथ / मेदयामासिथ
मेदयाञ्चक्राथे / मेदयांचक्राथे / मेदयाम्बभूवथुः / मेदयांबभूवथुः / मेदयामासथुः
मेदयाञ्चकृढ्वे / मेदयांचकृढ्वे / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
उत्तम
मेदयाञ्चक्रे / मेदयांचक्रे / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चकृवहे / मेदयांचकृवहे / मेदयाम्बभूविव / मेदयांबभूविव / मेदयामासिव
मेदयाञ्चकृमहे / मेदयांचकृमहे / मेदयाम्बभूविम / मेदयांबभूविम / मेदयामासिम