मह धातुरूपाणि - मह पूजायाम् - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
महिष्यते / महयिष्यते
महिष्येते / महयिष्येते
महिष्यन्ते / महयिष्यन्ते
मध्यम
महिष्यसे / महयिष्यसे
महिष्येथे / महयिष्येथे
महिष्यध्वे / महयिष्यध्वे
उत्तम
महिष्ये / महयिष्ये
महिष्यावहे / महयिष्यावहे
महिष्यामहे / महयिष्यामहे