मह धातुरूपाणि - मह पूजायाम् - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
महिषीष्ट / महयिषीष्ट
महिषीयास्ताम् / महयिषीयास्ताम्
महिषीरन् / महयिषीरन्
मध्यम
महिषीष्ठाः / महयिषीष्ठाः
महिषीयास्थाम् / महयिषीयास्थाम्
महिषीढ्वम् / महिषीध्वम् / महयिषीढ्वम् / महयिषीध्वम्
उत्तम
महिषीय / महयिषीय
महिषीवहि / महयिषीवहि
महिषीमहि / महयिषीमहि