मह धातुरूपाणि - मह पूजायाम् - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
महयति
महयतः
महयन्ति
मध्यम
महयसि
महयथः
महयथ
उत्तम
महयामि
महयावः
महयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
महयाञ्चकार / महयांचकार / महयाम्बभूव / महयांबभूव / महयामास
महयाञ्चक्रतुः / महयांचक्रतुः / महयाम्बभूवतुः / महयांबभूवतुः / महयामासतुः
महयाञ्चक्रुः / महयांचक्रुः / महयाम्बभूवुः / महयांबभूवुः / महयामासुः
मध्यम
महयाञ्चकर्थ / महयांचकर्थ / महयाम्बभूविथ / महयांबभूविथ / महयामासिथ
महयाञ्चक्रथुः / महयांचक्रथुः / महयाम्बभूवथुः / महयांबभूवथुः / महयामासथुः
महयाञ्चक्र / महयांचक्र / महयाम्बभूव / महयांबभूव / महयामास
उत्तम
महयाञ्चकर / महयांचकर / महयाञ्चकार / महयांचकार / महयाम्बभूव / महयांबभूव / महयामास
महयाञ्चकृव / महयांचकृव / महयाम्बभूविव / महयांबभूविव / महयामासिव
महयाञ्चकृम / महयांचकृम / महयाम्बभूविम / महयांबभूविम / महयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
महयिता
महयितारौ
महयितारः
मध्यम
महयितासि
महयितास्थः
महयितास्थ
उत्तम
महयितास्मि
महयितास्वः
महयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
महयिष्यति
महयिष्यतः
महयिष्यन्ति
मध्यम
महयिष्यसि
महयिष्यथः
महयिष्यथ
उत्तम
महयिष्यामि
महयिष्यावः
महयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
महयतात् / महयताद् / महयतु
महयताम्
महयन्तु
मध्यम
महयतात् / महयताद् / महय
महयतम्
महयत
उत्तम
महयानि
महयाव
महयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमहयत् / अमहयद्
अमहयताम्
अमहयन्
मध्यम
अमहयः
अमहयतम्
अमहयत
उत्तम
अमहयम्
अमहयाव
अमहयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
महयेत् / महयेद्
महयेताम्
महयेयुः
मध्यम
महयेः
महयेतम्
महयेत
उत्तम
महयेयम्
महयेव
महयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मह्यात् / मह्याद्
मह्यास्ताम्
मह्यासुः
मध्यम
मह्याः
मह्यास्तम्
मह्यास्त
उत्तम
मह्यासम्
मह्यास्व
मह्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अममहत् / अममहद्
अममहताम्
अममहन्
मध्यम
अममहः
अममहतम्
अममहत
उत्तम
अममहम्
अममहाव
अममहाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमहयिष्यत् / अमहयिष्यद्
अमहयिष्यताम्
अमहयिष्यन्
मध्यम
अमहयिष्यः
अमहयिष्यतम्
अमहयिष्यत
उत्तम
अमहयिष्यम्
अमहयिष्याव
अमहयिष्याम