मह धातुरूपाणि - मह पूजायाम् - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
महयते
महयेते
महयन्ते
मध्यम
महयसे
महयेथे
महयध्वे
उत्तम
महये
महयावहे
महयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
महयाञ्चक्रे / महयांचक्रे / महयाम्बभूव / महयांबभूव / महयामास
महयाञ्चक्राते / महयांचक्राते / महयाम्बभूवतुः / महयांबभूवतुः / महयामासतुः
महयाञ्चक्रिरे / महयांचक्रिरे / महयाम्बभूवुः / महयांबभूवुः / महयामासुः
मध्यम
महयाञ्चकृषे / महयांचकृषे / महयाम्बभूविथ / महयांबभूविथ / महयामासिथ
महयाञ्चक्राथे / महयांचक्राथे / महयाम्बभूवथुः / महयांबभूवथुः / महयामासथुः
महयाञ्चकृढ्वे / महयांचकृढ्वे / महयाम्बभूव / महयांबभूव / महयामास
उत्तम
महयाञ्चक्रे / महयांचक्रे / महयाम्बभूव / महयांबभूव / महयामास
महयाञ्चकृवहे / महयांचकृवहे / महयाम्बभूविव / महयांबभूविव / महयामासिव
महयाञ्चकृमहे / महयांचकृमहे / महयाम्बभूविम / महयांबभूविम / महयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
महयिता
महयितारौ
महयितारः
मध्यम
महयितासे
महयितासाथे
महयिताध्वे
उत्तम
महयिताहे
महयितास्वहे
महयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
महयिष्यते
महयिष्येते
महयिष्यन्ते
मध्यम
महयिष्यसे
महयिष्येथे
महयिष्यध्वे
उत्तम
महयिष्ये
महयिष्यावहे
महयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
महयताम्
महयेताम्
महयन्ताम्
मध्यम
महयस्व
महयेथाम्
महयध्वम्
उत्तम
महयै
महयावहै
महयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमहयत
अमहयेताम्
अमहयन्त
मध्यम
अमहयथाः
अमहयेथाम्
अमहयध्वम्
उत्तम
अमहये
अमहयावहि
अमहयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
महयेत
महयेयाताम्
महयेरन्
मध्यम
महयेथाः
महयेयाथाम्
महयेध्वम्
उत्तम
महयेय
महयेवहि
महयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
महयिषीष्ट
महयिषीयास्ताम्
महयिषीरन्
मध्यम
महयिषीष्ठाः
महयिषीयास्थाम्
महयिषीढ्वम् / महयिषीध्वम्
उत्तम
महयिषीय
महयिषीवहि
महयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अममहत
अममहेताम्
अममहन्त
मध्यम
अममहथाः
अममहेथाम्
अममहध्वम्
उत्तम
अममहे
अममहावहि
अममहामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमहयिष्यत
अमहयिष्येताम्
अमहयिष्यन्त
मध्यम
अमहयिष्यथाः
अमहयिष्येथाम्
अमहयिष्यध्वम्
उत्तम
अमहयिष्ये
अमहयिष्यावहि
अमहयिष्यामहि