मह धातुरूपाणि - मह पूजायाम् - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
महयाञ्चकार / महयांचकार / महयाम्बभूव / महयांबभूव / महयामास
महयाञ्चक्रतुः / महयांचक्रतुः / महयाम्बभूवतुः / महयांबभूवतुः / महयामासतुः
महयाञ्चक्रुः / महयांचक्रुः / महयाम्बभूवुः / महयांबभूवुः / महयामासुः
मध्यम
महयाञ्चकर्थ / महयांचकर्थ / महयाम्बभूविथ / महयांबभूविथ / महयामासिथ
महयाञ्चक्रथुः / महयांचक्रथुः / महयाम्बभूवथुः / महयांबभूवथुः / महयामासथुः
महयाञ्चक्र / महयांचक्र / महयाम्बभूव / महयांबभूव / महयामास
उत्तम
महयाञ्चकर / महयांचकर / महयाञ्चकार / महयांचकार / महयाम्बभूव / महयांबभूव / महयामास
महयाञ्चकृव / महयांचकृव / महयाम्बभूविव / महयांबभूविव / महयामासिव
महयाञ्चकृम / महयांचकृम / महयाम्बभूविम / महयांबभूविम / महयामासिम