मह धातुरूपाणि - मह पूजायाम् - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
महयाञ्चक्रे / महयांचक्रे / महयाम्बभूव / महयांबभूव / महयामास
महयाञ्चक्राते / महयांचक्राते / महयाम्बभूवतुः / महयांबभूवतुः / महयामासतुः
महयाञ्चक्रिरे / महयांचक्रिरे / महयाम्बभूवुः / महयांबभूवुः / महयामासुः
मध्यम
महयाञ्चकृषे / महयांचकृषे / महयाम्बभूविथ / महयांबभूविथ / महयामासिथ
महयाञ्चक्राथे / महयांचक्राथे / महयाम्बभूवथुः / महयांबभूवथुः / महयामासथुः
महयाञ्चकृढ्वे / महयांचकृढ्वे / महयाम्बभूव / महयांबभूव / महयामास
उत्तम
महयाञ्चक्रे / महयांचक्रे / महयाम्बभूव / महयांबभूव / महयामास
महयाञ्चकृवहे / महयांचकृवहे / महयाम्बभूविव / महयांबभूविव / महयामासिव
महयाञ्चकृमहे / महयांचकृमहे / महयाम्बभूविम / महयांबभूविम / महयामासिम