मस्क् + यङ् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मामस्क्यते
मामस्क्येते
मामस्क्यन्ते
मध्यम
मामस्क्यसे
मामस्क्येथे
मामस्क्यध्वे
उत्तम
मामस्क्ये
मामस्क्यावहे
मामस्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मामस्काञ्चक्रे / मामस्कांचक्रे / मामस्काम्बभूव / मामस्कांबभूव / मामस्कामास
मामस्काञ्चक्राते / मामस्कांचक्राते / मामस्काम्बभूवतुः / मामस्कांबभूवतुः / मामस्कामासतुः
मामस्काञ्चक्रिरे / मामस्कांचक्रिरे / मामस्काम्बभूवुः / मामस्कांबभूवुः / मामस्कामासुः
मध्यम
मामस्काञ्चकृषे / मामस्कांचकृषे / मामस्काम्बभूविथ / मामस्कांबभूविथ / मामस्कामासिथ
मामस्काञ्चक्राथे / मामस्कांचक्राथे / मामस्काम्बभूवथुः / मामस्कांबभूवथुः / मामस्कामासथुः
मामस्काञ्चकृढ्वे / मामस्कांचकृढ्वे / मामस्काम्बभूव / मामस्कांबभूव / मामस्कामास
उत्तम
मामस्काञ्चक्रे / मामस्कांचक्रे / मामस्काम्बभूव / मामस्कांबभूव / मामस्कामास
मामस्काञ्चकृवहे / मामस्कांचकृवहे / मामस्काम्बभूविव / मामस्कांबभूविव / मामस्कामासिव
मामस्काञ्चकृमहे / मामस्कांचकृमहे / मामस्काम्बभूविम / मामस्कांबभूविम / मामस्कामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मामस्किता
मामस्कितारौ
मामस्कितारः
मध्यम
मामस्कितासे
मामस्कितासाथे
मामस्किताध्वे
उत्तम
मामस्किताहे
मामस्कितास्वहे
मामस्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मामस्किष्यते
मामस्किष्येते
मामस्किष्यन्ते
मध्यम
मामस्किष्यसे
मामस्किष्येथे
मामस्किष्यध्वे
उत्तम
मामस्किष्ये
मामस्किष्यावहे
मामस्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मामस्क्यताम्
मामस्क्येताम्
मामस्क्यन्ताम्
मध्यम
मामस्क्यस्व
मामस्क्येथाम्
मामस्क्यध्वम्
उत्तम
मामस्क्यै
मामस्क्यावहै
मामस्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमामस्क्यत
अमामस्क्येताम्
अमामस्क्यन्त
मध्यम
अमामस्क्यथाः
अमामस्क्येथाम्
अमामस्क्यध्वम्
उत्तम
अमामस्क्ये
अमामस्क्यावहि
अमामस्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मामस्क्येत
मामस्क्येयाताम्
मामस्क्येरन्
मध्यम
मामस्क्येथाः
मामस्क्येयाथाम्
मामस्क्येध्वम्
उत्तम
मामस्क्येय
मामस्क्येवहि
मामस्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मामस्किषीष्ट
मामस्किषीयास्ताम्
मामस्किषीरन्
मध्यम
मामस्किषीष्ठाः
मामस्किषीयास्थाम्
मामस्किषीध्वम्
उत्तम
मामस्किषीय
मामस्किषीवहि
मामस्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमामस्किष्ट
अमामस्किषाताम्
अमामस्किषत
मध्यम
अमामस्किष्ठाः
अमामस्किषाथाम्
अमामस्किढ्वम्
उत्तम
अमामस्किषि
अमामस्किष्वहि
अमामस्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमामस्किष्यत
अमामस्किष्येताम्
अमामस्किष्यन्त
मध्यम
अमामस्किष्यथाः
अमामस्किष्येथाम्
अमामस्किष्यध्वम्
उत्तम
अमामस्किष्ये
अमामस्किष्यावहि
अमामस्किष्यामहि