मस्क् + णिच् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मस्किषीष्ट / मस्कयिषीष्ट
मस्किषीयास्ताम् / मस्कयिषीयास्ताम्
मस्किषीरन् / मस्कयिषीरन्
मध्यम
मस्किषीष्ठाः / मस्कयिषीष्ठाः
मस्किषीयास्थाम् / मस्कयिषीयास्थाम्
मस्किषीध्वम् / मस्कयिषीढ्वम् / मस्कयिषीध्वम्
उत्तम
मस्किषीय / मस्कयिषीय
मस्किषीवहि / मस्कयिषीवहि
मस्किषीमहि / मस्कयिषीमहि