मस्क् + णिच् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मस्कयिष्यति
मस्कयिष्यतः
मस्कयिष्यन्ति
मध्यम
मस्कयिष्यसि
मस्कयिष्यथः
मस्कयिष्यथ
उत्तम
मस्कयिष्यामि
मस्कयिष्यावः
मस्कयिष्यामः