मन्द् + सन् + णिच् धातुरूपाणि - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मिमन्दिषयाञ्चक्रे / मिमन्दिषयांचक्रे / मिमन्दिषयाम्बभूवे / मिमन्दिषयांबभूवे / मिमन्दिषयामाहे
मिमन्दिषयाञ्चक्राते / मिमन्दिषयांचक्राते / मिमन्दिषयाम्बभूवाते / मिमन्दिषयांबभूवाते / मिमन्दिषयामासाते
मिमन्दिषयाञ्चक्रिरे / मिमन्दिषयांचक्रिरे / मिमन्दिषयाम्बभूविरे / मिमन्दिषयांबभूविरे / मिमन्दिषयामासिरे
मध्यम
मिमन्दिषयाञ्चकृषे / मिमन्दिषयांचकृषे / मिमन्दिषयाम्बभूविषे / मिमन्दिषयांबभूविषे / मिमन्दिषयामासिषे
मिमन्दिषयाञ्चक्राथे / मिमन्दिषयांचक्राथे / मिमन्दिषयाम्बभूवाथे / मिमन्दिषयांबभूवाथे / मिमन्दिषयामासाथे
मिमन्दिषयाञ्चकृढ्वे / मिमन्दिषयांचकृढ्वे / मिमन्दिषयाम्बभूविध्वे / मिमन्दिषयांबभूविध्वे / मिमन्दिषयाम्बभूविढ्वे / मिमन्दिषयांबभूविढ्वे / मिमन्दिषयामासिध्वे
उत्तम
मिमन्दिषयाञ्चक्रे / मिमन्दिषयांचक्रे / मिमन्दिषयाम्बभूवे / मिमन्दिषयांबभूवे / मिमन्दिषयामाहे
मिमन्दिषयाञ्चकृवहे / मिमन्दिषयांचकृवहे / मिमन्दिषयाम्बभूविवहे / मिमन्दिषयांबभूविवहे / मिमन्दिषयामासिवहे
मिमन्दिषयाञ्चकृमहे / मिमन्दिषयांचकृमहे / मिमन्दिषयाम्बभूविमहे / मिमन्दिषयांबभूविमहे / मिमन्दिषयामासिमहे