मन्थ् + णिच्+सन् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमन्थयिषाञ्चक्रे / मिमन्थयिषांचक्रे / मिमन्थयिषाम्बभूवे / मिमन्थयिषांबभूवे / मिमन्थयिषामाहे
मिमन्थयिषाञ्चक्राते / मिमन्थयिषांचक्राते / मिमन्थयिषाम्बभूवाते / मिमन्थयिषांबभूवाते / मिमन्थयिषामासाते
मिमन्थयिषाञ्चक्रिरे / मिमन्थयिषांचक्रिरे / मिमन्थयिषाम्बभूविरे / मिमन्थयिषांबभूविरे / मिमन्थयिषामासिरे
मध्यम
मिमन्थयिषाञ्चकृषे / मिमन्थयिषांचकृषे / मिमन्थयिषाम्बभूविषे / मिमन्थयिषांबभूविषे / मिमन्थयिषामासिषे
मिमन्थयिषाञ्चक्राथे / मिमन्थयिषांचक्राथे / मिमन्थयिषाम्बभूवाथे / मिमन्थयिषांबभूवाथे / मिमन्थयिषामासाथे
मिमन्थयिषाञ्चकृढ्वे / मिमन्थयिषांचकृढ्वे / मिमन्थयिषाम्बभूविध्वे / मिमन्थयिषांबभूविध्वे / मिमन्थयिषाम्बभूविढ्वे / मिमन्थयिषांबभूविढ्वे / मिमन्थयिषामासिध्वे
उत्तम
मिमन्थयिषाञ्चक्रे / मिमन्थयिषांचक्रे / मिमन्थयिषाम्बभूवे / मिमन्थयिषांबभूवे / मिमन्थयिषामाहे
मिमन्थयिषाञ्चकृवहे / मिमन्थयिषांचकृवहे / मिमन्थयिषाम्बभूविवहे / मिमन्थयिषांबभूविवहे / मिमन्थयिषामासिवहे
मिमन्थयिषाञ्चकृमहे / मिमन्थयिषांचकृमहे / मिमन्थयिषाम्बभूविमहे / मिमन्थयिषांबभूविमहे / मिमन्थयिषामासिमहे