मन्थ् + णिच्+सन् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषति
मिमन्थयिषतः
मिमन्थयिषन्ति
मध्यम
मिमन्थयिषसि
मिमन्थयिषथः
मिमन्थयिषथ
उत्तम
मिमन्थयिषामि
मिमन्थयिषावः
मिमन्थयिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषाञ्चकार / मिमन्थयिषांचकार / मिमन्थयिषाम्बभूव / मिमन्थयिषांबभूव / मिमन्थयिषामास
मिमन्थयिषाञ्चक्रतुः / मिमन्थयिषांचक्रतुः / मिमन्थयिषाम्बभूवतुः / मिमन्थयिषांबभूवतुः / मिमन्थयिषामासतुः
मिमन्थयिषाञ्चक्रुः / मिमन्थयिषांचक्रुः / मिमन्थयिषाम्बभूवुः / मिमन्थयिषांबभूवुः / मिमन्थयिषामासुः
मध्यम
मिमन्थयिषाञ्चकर्थ / मिमन्थयिषांचकर्थ / मिमन्थयिषाम्बभूविथ / मिमन्थयिषांबभूविथ / मिमन्थयिषामासिथ
मिमन्थयिषाञ्चक्रथुः / मिमन्थयिषांचक्रथुः / मिमन्थयिषाम्बभूवथुः / मिमन्थयिषांबभूवथुः / मिमन्थयिषामासथुः
मिमन्थयिषाञ्चक्र / मिमन्थयिषांचक्र / मिमन्थयिषाम्बभूव / मिमन्थयिषांबभूव / मिमन्थयिषामास
उत्तम
मिमन्थयिषाञ्चकर / मिमन्थयिषांचकर / मिमन्थयिषाञ्चकार / मिमन्थयिषांचकार / मिमन्थयिषाम्बभूव / मिमन्थयिषांबभूव / मिमन्थयिषामास
मिमन्थयिषाञ्चकृव / मिमन्थयिषांचकृव / मिमन्थयिषाम्बभूविव / मिमन्थयिषांबभूविव / मिमन्थयिषामासिव
मिमन्थयिषाञ्चकृम / मिमन्थयिषांचकृम / मिमन्थयिषाम्बभूविम / मिमन्थयिषांबभूविम / मिमन्थयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषिता
मिमन्थयिषितारौ
मिमन्थयिषितारः
मध्यम
मिमन्थयिषितासि
मिमन्थयिषितास्थः
मिमन्थयिषितास्थ
उत्तम
मिमन्थयिषितास्मि
मिमन्थयिषितास्वः
मिमन्थयिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषिष्यति
मिमन्थयिषिष्यतः
मिमन्थयिषिष्यन्ति
मध्यम
मिमन्थयिषिष्यसि
मिमन्थयिषिष्यथः
मिमन्थयिषिष्यथ
उत्तम
मिमन्थयिषिष्यामि
मिमन्थयिषिष्यावः
मिमन्थयिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषतात् / मिमन्थयिषताद् / मिमन्थयिषतु
मिमन्थयिषताम्
मिमन्थयिषन्तु
मध्यम
मिमन्थयिषतात् / मिमन्थयिषताद् / मिमन्थयिष
मिमन्थयिषतम्
मिमन्थयिषत
उत्तम
मिमन्थयिषाणि
मिमन्थयिषाव
मिमन्थयिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमन्थयिषत् / अमिमन्थयिषद्
अमिमन्थयिषताम्
अमिमन्थयिषन्
मध्यम
अमिमन्थयिषः
अमिमन्थयिषतम्
अमिमन्थयिषत
उत्तम
अमिमन्थयिषम्
अमिमन्थयिषाव
अमिमन्थयिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषेत् / मिमन्थयिषेद्
मिमन्थयिषेताम्
मिमन्थयिषेयुः
मध्यम
मिमन्थयिषेः
मिमन्थयिषेतम्
मिमन्थयिषेत
उत्तम
मिमन्थयिषेयम्
मिमन्थयिषेव
मिमन्थयिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिष्यात् / मिमन्थयिष्याद्
मिमन्थयिष्यास्ताम्
मिमन्थयिष्यासुः
मध्यम
मिमन्थयिष्याः
मिमन्थयिष्यास्तम्
मिमन्थयिष्यास्त
उत्तम
मिमन्थयिष्यासम्
मिमन्थयिष्यास्व
मिमन्थयिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमन्थयिषीत् / अमिमन्थयिषीद्
अमिमन्थयिषिष्टाम्
अमिमन्थयिषिषुः
मध्यम
अमिमन्थयिषीः
अमिमन्थयिषिष्टम्
अमिमन्थयिषिष्ट
उत्तम
अमिमन्थयिषिषम्
अमिमन्थयिषिष्व
अमिमन्थयिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमन्थयिषिष्यत् / अमिमन्थयिषिष्यद्
अमिमन्थयिषिष्यताम्
अमिमन्थयिषिष्यन्
मध्यम
अमिमन्थयिषिष्यः
अमिमन्थयिषिष्यतम्
अमिमन्थयिषिष्यत
उत्तम
अमिमन्थयिषिष्यम्
अमिमन्थयिषिष्याव
अमिमन्थयिषिष्याम