मन्थ् + णिच्+सन् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषते
मिमन्थयिषेते
मिमन्थयिषन्ते
मध्यम
मिमन्थयिषसे
मिमन्थयिषेथे
मिमन्थयिषध्वे
उत्तम
मिमन्थयिषे
मिमन्थयिषावहे
मिमन्थयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषाञ्चक्रे / मिमन्थयिषांचक्रे / मिमन्थयिषाम्बभूव / मिमन्थयिषांबभूव / मिमन्थयिषामास
मिमन्थयिषाञ्चक्राते / मिमन्थयिषांचक्राते / मिमन्थयिषाम्बभूवतुः / मिमन्थयिषांबभूवतुः / मिमन्थयिषामासतुः
मिमन्थयिषाञ्चक्रिरे / मिमन्थयिषांचक्रिरे / मिमन्थयिषाम्बभूवुः / मिमन्थयिषांबभूवुः / मिमन्थयिषामासुः
मध्यम
मिमन्थयिषाञ्चकृषे / मिमन्थयिषांचकृषे / मिमन्थयिषाम्बभूविथ / मिमन्थयिषांबभूविथ / मिमन्थयिषामासिथ
मिमन्थयिषाञ्चक्राथे / मिमन्थयिषांचक्राथे / मिमन्थयिषाम्बभूवथुः / मिमन्थयिषांबभूवथुः / मिमन्थयिषामासथुः
मिमन्थयिषाञ्चकृढ्वे / मिमन्थयिषांचकृढ्वे / मिमन्थयिषाम्बभूव / मिमन्थयिषांबभूव / मिमन्थयिषामास
उत्तम
मिमन्थयिषाञ्चक्रे / मिमन्थयिषांचक्रे / मिमन्थयिषाम्बभूव / मिमन्थयिषांबभूव / मिमन्थयिषामास
मिमन्थयिषाञ्चकृवहे / मिमन्थयिषांचकृवहे / मिमन्थयिषाम्बभूविव / मिमन्थयिषांबभूविव / मिमन्थयिषामासिव
मिमन्थयिषाञ्चकृमहे / मिमन्थयिषांचकृमहे / मिमन्थयिषाम्बभूविम / मिमन्थयिषांबभूविम / मिमन्थयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषिता
मिमन्थयिषितारौ
मिमन्थयिषितारः
मध्यम
मिमन्थयिषितासे
मिमन्थयिषितासाथे
मिमन्थयिषिताध्वे
उत्तम
मिमन्थयिषिताहे
मिमन्थयिषितास्वहे
मिमन्थयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषिष्यते
मिमन्थयिषिष्येते
मिमन्थयिषिष्यन्ते
मध्यम
मिमन्थयिषिष्यसे
मिमन्थयिषिष्येथे
मिमन्थयिषिष्यध्वे
उत्तम
मिमन्थयिषिष्ये
मिमन्थयिषिष्यावहे
मिमन्थयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषताम्
मिमन्थयिषेताम्
मिमन्थयिषन्ताम्
मध्यम
मिमन्थयिषस्व
मिमन्थयिषेथाम्
मिमन्थयिषध्वम्
उत्तम
मिमन्थयिषै
मिमन्थयिषावहै
मिमन्थयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमन्थयिषत
अमिमन्थयिषेताम्
अमिमन्थयिषन्त
मध्यम
अमिमन्थयिषथाः
अमिमन्थयिषेथाम्
अमिमन्थयिषध्वम्
उत्तम
अमिमन्थयिषे
अमिमन्थयिषावहि
अमिमन्थयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषेत
मिमन्थयिषेयाताम्
मिमन्थयिषेरन्
मध्यम
मिमन्थयिषेथाः
मिमन्थयिषेयाथाम्
मिमन्थयिषेध्वम्
उत्तम
मिमन्थयिषेय
मिमन्थयिषेवहि
मिमन्थयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषिषीष्ट
मिमन्थयिषिषीयास्ताम्
मिमन्थयिषिषीरन्
मध्यम
मिमन्थयिषिषीष्ठाः
मिमन्थयिषिषीयास्थाम्
मिमन्थयिषिषीध्वम्
उत्तम
मिमन्थयिषिषीय
मिमन्थयिषिषीवहि
मिमन्थयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमन्थयिषिष्ट
अमिमन्थयिषिषाताम्
अमिमन्थयिषिषत
मध्यम
अमिमन्थयिषिष्ठाः
अमिमन्थयिषिषाथाम्
अमिमन्थयिषिढ्वम्
उत्तम
अमिमन्थयिषिषि
अमिमन्थयिषिष्वहि
अमिमन्थयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमन्थयिषिष्यत
अमिमन्थयिषिष्येताम्
अमिमन्थयिषिष्यन्त
मध्यम
अमिमन्थयिषिष्यथाः
अमिमन्थयिषिष्येथाम्
अमिमन्थयिषिष्यध्वम्
उत्तम
अमिमन्थयिषिष्ये
अमिमन्थयिषिष्यावहि
अमिमन्थयिषिष्यामहि