मन्थ् + णिच्+सन् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमन्थयिषाञ्चकार / मिमन्थयिषांचकार / मिमन्थयिषाम्बभूव / मिमन्थयिषांबभूव / मिमन्थयिषामास
मिमन्थयिषाञ्चक्रतुः / मिमन्थयिषांचक्रतुः / मिमन्थयिषाम्बभूवतुः / मिमन्थयिषांबभूवतुः / मिमन्थयिषामासतुः
मिमन्थयिषाञ्चक्रुः / मिमन्थयिषांचक्रुः / मिमन्थयिषाम्बभूवुः / मिमन्थयिषांबभूवुः / मिमन्थयिषामासुः
मध्यम
मिमन्थयिषाञ्चकर्थ / मिमन्थयिषांचकर्थ / मिमन्थयिषाम्बभूविथ / मिमन्थयिषांबभूविथ / मिमन्थयिषामासिथ
मिमन्थयिषाञ्चक्रथुः / मिमन्थयिषांचक्रथुः / मिमन्थयिषाम्बभूवथुः / मिमन्थयिषांबभूवथुः / मिमन्थयिषामासथुः
मिमन्थयिषाञ्चक्र / मिमन्थयिषांचक्र / मिमन्थयिषाम्बभूव / मिमन्थयिषांबभूव / मिमन्थयिषामास
उत्तम
मिमन्थयिषाञ्चकर / मिमन्थयिषांचकर / मिमन्थयिषाञ्चकार / मिमन्थयिषांचकार / मिमन्थयिषाम्बभूव / मिमन्थयिषांबभूव / मिमन्थयिषामास
मिमन्थयिषाञ्चकृव / मिमन्थयिषांचकृव / मिमन्थयिषाम्बभूविव / मिमन्थयिषांबभूविव / मिमन्थयिषामासिव
मिमन्थयिषाञ्चकृम / मिमन्थयिषांचकृम / मिमन्थयिषाम्बभूविम / मिमन्थयिषांबभूविम / मिमन्थयिषामासिम