मन्थ् + णिच्+सन् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमन्थयिषाञ्चक्रे / मिमन्थयिषांचक्रे / मिमन्थयिषाम्बभूव / मिमन्थयिषांबभूव / मिमन्थयिषामास
मिमन्थयिषाञ्चक्राते / मिमन्थयिषांचक्राते / मिमन्थयिषाम्बभूवतुः / मिमन्थयिषांबभूवतुः / मिमन्थयिषामासतुः
मिमन्थयिषाञ्चक्रिरे / मिमन्थयिषांचक्रिरे / मिमन्थयिषाम्बभूवुः / मिमन्थयिषांबभूवुः / मिमन्थयिषामासुः
मध्यम
मिमन्थयिषाञ्चकृषे / मिमन्थयिषांचकृषे / मिमन्थयिषाम्बभूविथ / मिमन्थयिषांबभूविथ / मिमन्थयिषामासिथ
मिमन्थयिषाञ्चक्राथे / मिमन्थयिषांचक्राथे / मिमन्थयिषाम्बभूवथुः / मिमन्थयिषांबभूवथुः / मिमन्थयिषामासथुः
मिमन्थयिषाञ्चकृढ्वे / मिमन्थयिषांचकृढ्वे / मिमन्थयिषाम्बभूव / मिमन्थयिषांबभूव / मिमन्थयिषामास
उत्तम
मिमन्थयिषाञ्चक्रे / मिमन्थयिषांचक्रे / मिमन्थयिषाम्बभूव / मिमन्थयिषांबभूव / मिमन्थयिषामास
मिमन्थयिषाञ्चकृवहे / मिमन्थयिषांचकृवहे / मिमन्थयिषाम्बभूविव / मिमन्थयिषांबभूविव / मिमन्थयिषामासिव
मिमन्थयिषाञ्चकृमहे / मिमन्थयिषांचकृमहे / मिमन्थयिषाम्बभूविम / मिमन्थयिषांबभूविम / मिमन्थयिषामासिम