मन्थ् + णिच्+सन् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमिमन्थयिषत् / अमिमन्थयिषद्
अमिमन्थयिषताम्
अमिमन्थयिषन्
मध्यम
अमिमन्थयिषः
अमिमन्थयिषतम्
अमिमन्थयिषत
उत्तम
अमिमन्थयिषम्
अमिमन्थयिषाव
अमिमन्थयिषाम