मन्थ् + णिच्+सन् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमन्थयिष्यात् / मिमन्थयिष्याद्
मिमन्थयिष्यास्ताम्
मिमन्थयिष्यासुः
मध्यम
मिमन्थयिष्याः
मिमन्थयिष्यास्तम्
मिमन्थयिष्यास्त
उत्तम
मिमन्थयिष्यासम्
मिमन्थयिष्यास्व
मिमन्थयिष्यास्म