मन्थ् + सन् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थिषति
मिमन्थिषतः
मिमन्थिषन्ति
मध्यम
मिमन्थिषसि
मिमन्थिषथः
मिमन्थिषथ
उत्तम
मिमन्थिषामि
मिमन्थिषावः
मिमन्थिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थिषाञ्चकार / मिमन्थिषांचकार / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
मिमन्थिषाञ्चक्रतुः / मिमन्थिषांचक्रतुः / मिमन्थिषाम्बभूवतुः / मिमन्थिषांबभूवतुः / मिमन्थिषामासतुः
मिमन्थिषाञ्चक्रुः / मिमन्थिषांचक्रुः / मिमन्थिषाम्बभूवुः / मिमन्थिषांबभूवुः / मिमन्थिषामासुः
मध्यम
मिमन्थिषाञ्चकर्थ / मिमन्थिषांचकर्थ / मिमन्थिषाम्बभूविथ / मिमन्थिषांबभूविथ / मिमन्थिषामासिथ
मिमन्थिषाञ्चक्रथुः / मिमन्थिषांचक्रथुः / मिमन्थिषाम्बभूवथुः / मिमन्थिषांबभूवथुः / मिमन्थिषामासथुः
मिमन्थिषाञ्चक्र / मिमन्थिषांचक्र / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
उत्तम
मिमन्थिषाञ्चकर / मिमन्थिषांचकर / मिमन्थिषाञ्चकार / मिमन्थिषांचकार / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
मिमन्थिषाञ्चकृव / मिमन्थिषांचकृव / मिमन्थिषाम्बभूविव / मिमन्थिषांबभूविव / मिमन्थिषामासिव
मिमन्थिषाञ्चकृम / मिमन्थिषांचकृम / मिमन्थिषाम्बभूविम / मिमन्थिषांबभूविम / मिमन्थिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थिषिता
मिमन्थिषितारौ
मिमन्थिषितारः
मध्यम
मिमन्थिषितासि
मिमन्थिषितास्थः
मिमन्थिषितास्थ
उत्तम
मिमन्थिषितास्मि
मिमन्थिषितास्वः
मिमन्थिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थिषिष्यति
मिमन्थिषिष्यतः
मिमन्थिषिष्यन्ति
मध्यम
मिमन्थिषिष्यसि
मिमन्थिषिष्यथः
मिमन्थिषिष्यथ
उत्तम
मिमन्थिषिष्यामि
मिमन्थिषिष्यावः
मिमन्थिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थिषतात् / मिमन्थिषताद् / मिमन्थिषतु
मिमन्थिषताम्
मिमन्थिषन्तु
मध्यम
मिमन्थिषतात् / मिमन्थिषताद् / मिमन्थिष
मिमन्थिषतम्
मिमन्थिषत
उत्तम
मिमन्थिषाणि
मिमन्थिषाव
मिमन्थिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमन्थिषत् / अमिमन्थिषद्
अमिमन्थिषताम्
अमिमन्थिषन्
मध्यम
अमिमन्थिषः
अमिमन्थिषतम्
अमिमन्थिषत
उत्तम
अमिमन्थिषम्
अमिमन्थिषाव
अमिमन्थिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थिषेत् / मिमन्थिषेद्
मिमन्थिषेताम्
मिमन्थिषेयुः
मध्यम
मिमन्थिषेः
मिमन्थिषेतम्
मिमन्थिषेत
उत्तम
मिमन्थिषेयम्
मिमन्थिषेव
मिमन्थिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थिष्यात् / मिमन्थिष्याद्
मिमन्थिष्यास्ताम्
मिमन्थिष्यासुः
मध्यम
मिमन्थिष्याः
मिमन्थिष्यास्तम्
मिमन्थिष्यास्त
उत्तम
मिमन्थिष्यासम्
मिमन्थिष्यास्व
मिमन्थिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमन्थिषीत् / अमिमन्थिषीद्
अमिमन्थिषिष्टाम्
अमिमन्थिषिषुः
मध्यम
अमिमन्थिषीः
अमिमन्थिषिष्टम्
अमिमन्थिषिष्ट
उत्तम
अमिमन्थिषिषम्
अमिमन्थिषिष्व
अमिमन्थिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमन्थिषिष्यत् / अमिमन्थिषिष्यद्
अमिमन्थिषिष्यताम्
अमिमन्थिषिष्यन्
मध्यम
अमिमन्थिषिष्यः
अमिमन्थिषिष्यतम्
अमिमन्थिषिष्यत
उत्तम
अमिमन्थिषिष्यम्
अमिमन्थिषिष्याव
अमिमन्थिषिष्याम