मञ्च् + णिच्+सन् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमिमञ्चयिष्यत
अमिमञ्चयिष्येताम्
अमिमञ्चयिष्यन्त
मध्यम
अमिमञ्चयिष्यथाः
अमिमञ्चयिष्येथाम्
अमिमञ्चयिष्यध्वम्
उत्तम
अमिमञ्चयिष्ये
अमिमञ्चयिष्यावहि
अमिमञ्चयिष्यामहि