मञ्च् + णिच्+सन् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषिषीष्ट
मिमञ्चयिषिषीयास्ताम्
मिमञ्चयिषिषीरन्
मध्यम
मिमञ्चयिषिषीष्ठाः
मिमञ्चयिषिषीयास्थाम्
मिमञ्चयिषिषीध्वम्
उत्तम
मिमञ्चयिषिषीय
मिमञ्चयिषिषीवहि
मिमञ्चयिषिषीमहि