मञ्च् + णिच्+सन् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषति
मिमञ्चयिषतः
मिमञ्चयिषन्ति
मध्यम
मिमञ्चयिषसि
मिमञ्चयिषथः
मिमञ्चयिषथ
उत्तम
मिमञ्चयिषामि
मिमञ्चयिषावः
मिमञ्चयिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषाञ्चकार / मिमञ्चयिषांचकार / मिमञ्चयिषाम्बभूव / मिमञ्चयिषांबभूव / मिमञ्चयिषामास
मिमञ्चयिषाञ्चक्रतुः / मिमञ्चयिषांचक्रतुः / मिमञ्चयिषाम्बभूवतुः / मिमञ्चयिषांबभूवतुः / मिमञ्चयिषामासतुः
मिमञ्चयिषाञ्चक्रुः / मिमञ्चयिषांचक्रुः / मिमञ्चयिषाम्बभूवुः / मिमञ्चयिषांबभूवुः / मिमञ्चयिषामासुः
मध्यम
मिमञ्चयिषाञ्चकर्थ / मिमञ्चयिषांचकर्थ / मिमञ्चयिषाम्बभूविथ / मिमञ्चयिषांबभूविथ / मिमञ्चयिषामासिथ
मिमञ्चयिषाञ्चक्रथुः / मिमञ्चयिषांचक्रथुः / मिमञ्चयिषाम्बभूवथुः / मिमञ्चयिषांबभूवथुः / मिमञ्चयिषामासथुः
मिमञ्चयिषाञ्चक्र / मिमञ्चयिषांचक्र / मिमञ्चयिषाम्बभूव / मिमञ्चयिषांबभूव / मिमञ्चयिषामास
उत्तम
मिमञ्चयिषाञ्चकर / मिमञ्चयिषांचकर / मिमञ्चयिषाञ्चकार / मिमञ्चयिषांचकार / मिमञ्चयिषाम्बभूव / मिमञ्चयिषांबभूव / मिमञ्चयिषामास
मिमञ्चयिषाञ्चकृव / मिमञ्चयिषांचकृव / मिमञ्चयिषाम्बभूविव / मिमञ्चयिषांबभूविव / मिमञ्चयिषामासिव
मिमञ्चयिषाञ्चकृम / मिमञ्चयिषांचकृम / मिमञ्चयिषाम्बभूविम / मिमञ्चयिषांबभूविम / मिमञ्चयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषिता
मिमञ्चयिषितारौ
मिमञ्चयिषितारः
मध्यम
मिमञ्चयिषितासि
मिमञ्चयिषितास्थः
मिमञ्चयिषितास्थ
उत्तम
मिमञ्चयिषितास्मि
मिमञ्चयिषितास्वः
मिमञ्चयिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषिष्यति
मिमञ्चयिषिष्यतः
मिमञ्चयिषिष्यन्ति
मध्यम
मिमञ्चयिषिष्यसि
मिमञ्चयिषिष्यथः
मिमञ्चयिषिष्यथ
उत्तम
मिमञ्चयिषिष्यामि
मिमञ्चयिषिष्यावः
मिमञ्चयिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषतात् / मिमञ्चयिषताद् / मिमञ्चयिषतु
मिमञ्चयिषताम्
मिमञ्चयिषन्तु
मध्यम
मिमञ्चयिषतात् / मिमञ्चयिषताद् / मिमञ्चयिष
मिमञ्चयिषतम्
मिमञ्चयिषत
उत्तम
मिमञ्चयिषाणि
मिमञ्चयिषाव
मिमञ्चयिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमञ्चयिषत् / अमिमञ्चयिषद्
अमिमञ्चयिषताम्
अमिमञ्चयिषन्
मध्यम
अमिमञ्चयिषः
अमिमञ्चयिषतम्
अमिमञ्चयिषत
उत्तम
अमिमञ्चयिषम्
अमिमञ्चयिषाव
अमिमञ्चयिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषेत् / मिमञ्चयिषेद्
मिमञ्चयिषेताम्
मिमञ्चयिषेयुः
मध्यम
मिमञ्चयिषेः
मिमञ्चयिषेतम्
मिमञ्चयिषेत
उत्तम
मिमञ्चयिषेयम्
मिमञ्चयिषेव
मिमञ्चयिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिष्यात् / मिमञ्चयिष्याद्
मिमञ्चयिष्यास्ताम्
मिमञ्चयिष्यासुः
मध्यम
मिमञ्चयिष्याः
मिमञ्चयिष्यास्तम्
मिमञ्चयिष्यास्त
उत्तम
मिमञ्चयिष्यासम्
मिमञ्चयिष्यास्व
मिमञ्चयिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमञ्चयिषीत् / अमिमञ्चयिषीद्
अमिमञ्चयिषिष्टाम्
अमिमञ्चयिषिषुः
मध्यम
अमिमञ्चयिषीः
अमिमञ्चयिषिष्टम्
अमिमञ्चयिषिष्ट
उत्तम
अमिमञ्चयिषिषम्
अमिमञ्चयिषिष्व
अमिमञ्चयिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमञ्चयिषिष्यत् / अमिमञ्चयिषिष्यद्
अमिमञ्चयिषिष्यताम्
अमिमञ्चयिषिष्यन्
मध्यम
अमिमञ्चयिषिष्यः
अमिमञ्चयिषिष्यतम्
अमिमञ्चयिषिष्यत
उत्तम
अमिमञ्चयिषिष्यम्
अमिमञ्चयिषिष्याव
अमिमञ्चयिषिष्याम