मञ्च् + णिच्+सन् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषते
मिमञ्चयिषेते
मिमञ्चयिषन्ते
मध्यम
मिमञ्चयिषसे
मिमञ्चयिषेथे
मिमञ्चयिषध्वे
उत्तम
मिमञ्चयिषे
मिमञ्चयिषावहे
मिमञ्चयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषाञ्चक्रे / मिमञ्चयिषांचक्रे / मिमञ्चयिषाम्बभूव / मिमञ्चयिषांबभूव / मिमञ्चयिषामास
मिमञ्चयिषाञ्चक्राते / मिमञ्चयिषांचक्राते / मिमञ्चयिषाम्बभूवतुः / मिमञ्चयिषांबभूवतुः / मिमञ्चयिषामासतुः
मिमञ्चयिषाञ्चक्रिरे / मिमञ्चयिषांचक्रिरे / मिमञ्चयिषाम्बभूवुः / मिमञ्चयिषांबभूवुः / मिमञ्चयिषामासुः
मध्यम
मिमञ्चयिषाञ्चकृषे / मिमञ्चयिषांचकृषे / मिमञ्चयिषाम्बभूविथ / मिमञ्चयिषांबभूविथ / मिमञ्चयिषामासिथ
मिमञ्चयिषाञ्चक्राथे / मिमञ्चयिषांचक्राथे / मिमञ्चयिषाम्बभूवथुः / मिमञ्चयिषांबभूवथुः / मिमञ्चयिषामासथुः
मिमञ्चयिषाञ्चकृढ्वे / मिमञ्चयिषांचकृढ्वे / मिमञ्चयिषाम्बभूव / मिमञ्चयिषांबभूव / मिमञ्चयिषामास
उत्तम
मिमञ्चयिषाञ्चक्रे / मिमञ्चयिषांचक्रे / मिमञ्चयिषाम्बभूव / मिमञ्चयिषांबभूव / मिमञ्चयिषामास
मिमञ्चयिषाञ्चकृवहे / मिमञ्चयिषांचकृवहे / मिमञ्चयिषाम्बभूविव / मिमञ्चयिषांबभूविव / मिमञ्चयिषामासिव
मिमञ्चयिषाञ्चकृमहे / मिमञ्चयिषांचकृमहे / मिमञ्चयिषाम्बभूविम / मिमञ्चयिषांबभूविम / मिमञ्चयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषिता
मिमञ्चयिषितारौ
मिमञ्चयिषितारः
मध्यम
मिमञ्चयिषितासे
मिमञ्चयिषितासाथे
मिमञ्चयिषिताध्वे
उत्तम
मिमञ्चयिषिताहे
मिमञ्चयिषितास्वहे
मिमञ्चयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषिष्यते
मिमञ्चयिषिष्येते
मिमञ्चयिषिष्यन्ते
मध्यम
मिमञ्चयिषिष्यसे
मिमञ्चयिषिष्येथे
मिमञ्चयिषिष्यध्वे
उत्तम
मिमञ्चयिषिष्ये
मिमञ्चयिषिष्यावहे
मिमञ्चयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषताम्
मिमञ्चयिषेताम्
मिमञ्चयिषन्ताम्
मध्यम
मिमञ्चयिषस्व
मिमञ्चयिषेथाम्
मिमञ्चयिषध्वम्
उत्तम
मिमञ्चयिषै
मिमञ्चयिषावहै
मिमञ्चयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमञ्चयिषत
अमिमञ्चयिषेताम्
अमिमञ्चयिषन्त
मध्यम
अमिमञ्चयिषथाः
अमिमञ्चयिषेथाम्
अमिमञ्चयिषध्वम्
उत्तम
अमिमञ्चयिषे
अमिमञ्चयिषावहि
अमिमञ्चयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषेत
मिमञ्चयिषेयाताम्
मिमञ्चयिषेरन्
मध्यम
मिमञ्चयिषेथाः
मिमञ्चयिषेयाथाम्
मिमञ्चयिषेध्वम्
उत्तम
मिमञ्चयिषेय
मिमञ्चयिषेवहि
मिमञ्चयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषिषीष्ट
मिमञ्चयिषिषीयास्ताम्
मिमञ्चयिषिषीरन्
मध्यम
मिमञ्चयिषिषीष्ठाः
मिमञ्चयिषिषीयास्थाम्
मिमञ्चयिषिषीध्वम्
उत्तम
मिमञ्चयिषिषीय
मिमञ्चयिषिषीवहि
मिमञ्चयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमञ्चयिषिष्ट
अमिमञ्चयिषिषाताम्
अमिमञ्चयिषिषत
मध्यम
अमिमञ्चयिषिष्ठाः
अमिमञ्चयिषिषाथाम्
अमिमञ्चयिषिढ्वम्
उत्तम
अमिमञ्चयिषिषि
अमिमञ्चयिषिष्वहि
अमिमञ्चयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमञ्चयिषिष्यत
अमिमञ्चयिषिष्येताम्
अमिमञ्चयिषिष्यन्त
मध्यम
अमिमञ्चयिषिष्यथाः
अमिमञ्चयिषिष्येथाम्
अमिमञ्चयिषिष्यध्वम्
उत्तम
अमिमञ्चयिषिष्ये
अमिमञ्चयिषिष्यावहि
अमिमञ्चयिषिष्यामहि