मञ्च् + णिच्+सन् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषेत
मिमञ्चयिषेयाताम्
मिमञ्चयिषेरन्
मध्यम
मिमञ्चयिषेथाः
मिमञ्चयिषेयाथाम्
मिमञ्चयिषेध्वम्
उत्तम
मिमञ्चयिषेय
मिमञ्चयिषेवहि
मिमञ्चयिषेमहि