मञ्च् + णिच्+सन् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषतात् / मिमञ्चयिषताद् / मिमञ्चयिषतु
मिमञ्चयिषताम्
मिमञ्चयिषन्तु
मध्यम
मिमञ्चयिषतात् / मिमञ्चयिषताद् / मिमञ्चयिष
मिमञ्चयिषतम्
मिमञ्चयिषत
उत्तम
मिमञ्चयिषाणि
मिमञ्चयिषाव
मिमञ्चयिषाम