मञ्च् + णिच्+सन् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषताम्
मिमञ्चयिषेताम्
मिमञ्चयिषन्ताम्
मध्यम
मिमञ्चयिषस्व
मिमञ्चयिषेथाम्
मिमञ्चयिषध्वम्
उत्तम
मिमञ्चयिषै
मिमञ्चयिषावहै
मिमञ्चयिषामहै