मञ्च् + णिच्+सन् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमिमञ्चयिषिष्यत् / अमिमञ्चयिषिष्यद्
अमिमञ्चयिषिष्यताम्
अमिमञ्चयिषिष्यन्
मध्यम
अमिमञ्चयिषिष्यः
अमिमञ्चयिषिष्यतम्
अमिमञ्चयिषिष्यत
उत्तम
अमिमञ्चयिषिष्यम्
अमिमञ्चयिषिष्याव
अमिमञ्चयिषिष्याम