मञ्च् + णिच्+सन् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमिमञ्चयिषिष्यत
अमिमञ्चयिषिष्येताम्
अमिमञ्चयिषिष्यन्त
मध्यम
अमिमञ्चयिषिष्यथाः
अमिमञ्चयिषिष्येथाम्
अमिमञ्चयिषिष्यध्वम्
उत्तम
अमिमञ्चयिषिष्ये
अमिमञ्चयिषिष्यावहि
अमिमञ्चयिषिष्यामहि