मञ्च् + णिच्+सन् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषिता
मिमञ्चयिषितारौ
मिमञ्चयिषितारः
मध्यम
मिमञ्चयिषितासि
मिमञ्चयिषितास्थः
मिमञ्चयिषितास्थ
उत्तम
मिमञ्चयिषितास्मि
मिमञ्चयिषितास्वः
मिमञ्चयिषितास्मः