मञ्च् + णिच्+सन् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमिमञ्चयिषीत् / अमिमञ्चयिषीद्
अमिमञ्चयिषिष्टाम्
अमिमञ्चयिषिषुः
मध्यम
अमिमञ्चयिषीः
अमिमञ्चयिषिष्टम्
अमिमञ्चयिषिष्ट
उत्तम
अमिमञ्चयिषिषम्
अमिमञ्चयिषिष्व
अमिमञ्चयिषिष्म