मञ्च् + णिच्+सन् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषाञ्चकार / मिमञ्चयिषांचकार / मिमञ्चयिषाम्बभूव / मिमञ्चयिषांबभूव / मिमञ्चयिषामास
मिमञ्चयिषाञ्चक्रतुः / मिमञ्चयिषांचक्रतुः / मिमञ्चयिषाम्बभूवतुः / मिमञ्चयिषांबभूवतुः / मिमञ्चयिषामासतुः
मिमञ्चयिषाञ्चक्रुः / मिमञ्चयिषांचक्रुः / मिमञ्चयिषाम्बभूवुः / मिमञ्चयिषांबभूवुः / मिमञ्चयिषामासुः
मध्यम
मिमञ्चयिषाञ्चकर्थ / मिमञ्चयिषांचकर्थ / मिमञ्चयिषाम्बभूविथ / मिमञ्चयिषांबभूविथ / मिमञ्चयिषामासिथ
मिमञ्चयिषाञ्चक्रथुः / मिमञ्चयिषांचक्रथुः / मिमञ्चयिषाम्बभूवथुः / मिमञ्चयिषांबभूवथुः / मिमञ्चयिषामासथुः
मिमञ्चयिषाञ्चक्र / मिमञ्चयिषांचक्र / मिमञ्चयिषाम्बभूव / मिमञ्चयिषांबभूव / मिमञ्चयिषामास
उत्तम
मिमञ्चयिषाञ्चकर / मिमञ्चयिषांचकर / मिमञ्चयिषाञ्चकार / मिमञ्चयिषांचकार / मिमञ्चयिषाम्बभूव / मिमञ्चयिषांबभूव / मिमञ्चयिषामास
मिमञ्चयिषाञ्चकृव / मिमञ्चयिषांचकृव / मिमञ्चयिषाम्बभूविव / मिमञ्चयिषांबभूविव / मिमञ्चयिषामासिव
मिमञ्चयिषाञ्चकृम / मिमञ्चयिषांचकृम / मिमञ्चयिषाम्बभूविम / मिमञ्चयिषांबभूविम / मिमञ्चयिषामासिम