मञ्च् + णिच्+सन् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषति
मिमञ्चयिषतः
मिमञ्चयिषन्ति
मध्यम
मिमञ्चयिषसि
मिमञ्चयिषथः
मिमञ्चयिषथ
उत्तम
मिमञ्चयिषामि
मिमञ्चयिषावः
मिमञ्चयिषामः