मञ्च् + णिच्+सन् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमिमञ्चयिषत् / अमिमञ्चयिषद्
अमिमञ्चयिषताम्
अमिमञ्चयिषन्
मध्यम
अमिमञ्चयिषः
अमिमञ्चयिषतम्
अमिमञ्चयिषत
उत्तम
अमिमञ्चयिषम्
अमिमञ्चयिषाव
अमिमञ्चयिषाम