मञ्च् + णिच्+सन् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमिमञ्चयिषत
अमिमञ्चयिषेताम्
अमिमञ्चयिषन्त
मध्यम
अमिमञ्चयिषथाः
अमिमञ्चयिषेथाम्
अमिमञ्चयिषध्वम्
उत्तम
अमिमञ्चयिषे
अमिमञ्चयिषावहि
अमिमञ्चयिषामहि