मङ्ख् + णिच्+सन् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमङ्खयिषाञ्चक्रे / मिमङ्खयिषांचक्रे / मिमङ्खयिषाम्बभूवे / मिमङ्खयिषांबभूवे / मिमङ्खयिषामाहे
मिमङ्खयिषाञ्चक्राते / मिमङ्खयिषांचक्राते / मिमङ्खयिषाम्बभूवाते / मिमङ्खयिषांबभूवाते / मिमङ्खयिषामासाते
मिमङ्खयिषाञ्चक्रिरे / मिमङ्खयिषांचक्रिरे / मिमङ्खयिषाम्बभूविरे / मिमङ्खयिषांबभूविरे / मिमङ्खयिषामासिरे
मध्यम
मिमङ्खयिषाञ्चकृषे / मिमङ्खयिषांचकृषे / मिमङ्खयिषाम्बभूविषे / मिमङ्खयिषांबभूविषे / मिमङ्खयिषामासिषे
मिमङ्खयिषाञ्चक्राथे / मिमङ्खयिषांचक्राथे / मिमङ्खयिषाम्बभूवाथे / मिमङ्खयिषांबभूवाथे / मिमङ्खयिषामासाथे
मिमङ्खयिषाञ्चकृढ्वे / मिमङ्खयिषांचकृढ्वे / मिमङ्खयिषाम्बभूविध्वे / मिमङ्खयिषांबभूविध्वे / मिमङ्खयिषाम्बभूविढ्वे / मिमङ्खयिषांबभूविढ्वे / मिमङ्खयिषामासिध्वे
उत्तम
मिमङ्खयिषाञ्चक्रे / मिमङ्खयिषांचक्रे / मिमङ्खयिषाम्बभूवे / मिमङ्खयिषांबभूवे / मिमङ्खयिषामाहे
मिमङ्खयिषाञ्चकृवहे / मिमङ्खयिषांचकृवहे / मिमङ्खयिषाम्बभूविवहे / मिमङ्खयिषांबभूविवहे / मिमङ्खयिषामासिवहे
मिमङ्खयिषाञ्चकृमहे / मिमङ्खयिषांचकृमहे / मिमङ्खयिषाम्बभूविमहे / मिमङ्खयिषांबभूविमहे / मिमङ्खयिषामासिमहे