मङ्ख् + णिच्+सन् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्खयिषति
मिमङ्खयिषतः
मिमङ्खयिषन्ति
मध्यम
मिमङ्खयिषसि
मिमङ्खयिषथः
मिमङ्खयिषथ
उत्तम
मिमङ्खयिषामि
मिमङ्खयिषावः
मिमङ्खयिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्खयिषाञ्चकार / मिमङ्खयिषांचकार / मिमङ्खयिषाम्बभूव / मिमङ्खयिषांबभूव / मिमङ्खयिषामास
मिमङ्खयिषाञ्चक्रतुः / मिमङ्खयिषांचक्रतुः / मिमङ्खयिषाम्बभूवतुः / मिमङ्खयिषांबभूवतुः / मिमङ्खयिषामासतुः
मिमङ्खयिषाञ्चक्रुः / मिमङ्खयिषांचक्रुः / मिमङ्खयिषाम्बभूवुः / मिमङ्खयिषांबभूवुः / मिमङ्खयिषामासुः
मध्यम
मिमङ्खयिषाञ्चकर्थ / मिमङ्खयिषांचकर्थ / मिमङ्खयिषाम्बभूविथ / मिमङ्खयिषांबभूविथ / मिमङ्खयिषामासिथ
मिमङ्खयिषाञ्चक्रथुः / मिमङ्खयिषांचक्रथुः / मिमङ्खयिषाम्बभूवथुः / मिमङ्खयिषांबभूवथुः / मिमङ्खयिषामासथुः
मिमङ्खयिषाञ्चक्र / मिमङ्खयिषांचक्र / मिमङ्खयिषाम्बभूव / मिमङ्खयिषांबभूव / मिमङ्खयिषामास
उत्तम
मिमङ्खयिषाञ्चकर / मिमङ्खयिषांचकर / मिमङ्खयिषाञ्चकार / मिमङ्खयिषांचकार / मिमङ्खयिषाम्बभूव / मिमङ्खयिषांबभूव / मिमङ्खयिषामास
मिमङ्खयिषाञ्चकृव / मिमङ्खयिषांचकृव / मिमङ्खयिषाम्बभूविव / मिमङ्खयिषांबभूविव / मिमङ्खयिषामासिव
मिमङ्खयिषाञ्चकृम / मिमङ्खयिषांचकृम / मिमङ्खयिषाम्बभूविम / मिमङ्खयिषांबभूविम / मिमङ्खयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्खयिषिता
मिमङ्खयिषितारौ
मिमङ्खयिषितारः
मध्यम
मिमङ्खयिषितासि
मिमङ्खयिषितास्थः
मिमङ्खयिषितास्थ
उत्तम
मिमङ्खयिषितास्मि
मिमङ्खयिषितास्वः
मिमङ्खयिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्खयिषिष्यति
मिमङ्खयिषिष्यतः
मिमङ्खयिषिष्यन्ति
मध्यम
मिमङ्खयिषिष्यसि
मिमङ्खयिषिष्यथः
मिमङ्खयिषिष्यथ
उत्तम
मिमङ्खयिषिष्यामि
मिमङ्खयिषिष्यावः
मिमङ्खयिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्खयिषतात् / मिमङ्खयिषताद् / मिमङ्खयिषतु
मिमङ्खयिषताम्
मिमङ्खयिषन्तु
मध्यम
मिमङ्खयिषतात् / मिमङ्खयिषताद् / मिमङ्खयिष
मिमङ्खयिषतम्
मिमङ्खयिषत
उत्तम
मिमङ्खयिषाणि
मिमङ्खयिषाव
मिमङ्खयिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमङ्खयिषत् / अमिमङ्खयिषद्
अमिमङ्खयिषताम्
अमिमङ्खयिषन्
मध्यम
अमिमङ्खयिषः
अमिमङ्खयिषतम्
अमिमङ्खयिषत
उत्तम
अमिमङ्खयिषम्
अमिमङ्खयिषाव
अमिमङ्खयिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्खयिषेत् / मिमङ्खयिषेद्
मिमङ्खयिषेताम्
मिमङ्खयिषेयुः
मध्यम
मिमङ्खयिषेः
मिमङ्खयिषेतम्
मिमङ्खयिषेत
उत्तम
मिमङ्खयिषेयम्
मिमङ्खयिषेव
मिमङ्खयिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्खयिष्यात् / मिमङ्खयिष्याद्
मिमङ्खयिष्यास्ताम्
मिमङ्खयिष्यासुः
मध्यम
मिमङ्खयिष्याः
मिमङ्खयिष्यास्तम्
मिमङ्खयिष्यास्त
उत्तम
मिमङ्खयिष्यासम्
मिमङ्खयिष्यास्व
मिमङ्खयिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमङ्खयिषीत् / अमिमङ्खयिषीद्
अमिमङ्खयिषिष्टाम्
अमिमङ्खयिषिषुः
मध्यम
अमिमङ्खयिषीः
अमिमङ्खयिषिष्टम्
अमिमङ्खयिषिष्ट
उत्तम
अमिमङ्खयिषिषम्
अमिमङ्खयिषिष्व
अमिमङ्खयिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमङ्खयिषिष्यत् / अमिमङ्खयिषिष्यद्
अमिमङ्खयिषिष्यताम्
अमिमङ्खयिषिष्यन्
मध्यम
अमिमङ्खयिषिष्यः
अमिमङ्खयिषिष्यतम्
अमिमङ्खयिषिष्यत
उत्तम
अमिमङ्खयिषिष्यम्
अमिमङ्खयिषिष्याव
अमिमङ्खयिषिष्याम